Shabd Roop of Vayu (Ukarant Pulling)


What is Shabd Roop of Vayu? Know below (शब्द रूप) shabd roop of vayu in sanskrit grammar. वायु ke Ukarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावायुःवायूवायवः
द्वितीयावायुम्वायूवायून्
तृतीयावायुनावायुभ्याम्वायुभिः
चर्तुथीवायवेवायुभ्याम्वायुभ्यः
पन्चमीवायोःवायुभ्याम्वायुभ्यः
षष्ठीवायोःवाय्वोःवायूनाम्
सप्तमीवायौवाय्वोःवायुषु
सम्बोधनहे वायोहे वायूहे वायवः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Vipad
(विपद्)
Vishal
(विशाल - नपुंसकलिंग विशेषण)
Vishal
(विशाल - पुंल्लिंग विशेषण)
Vishal
(विशाल - स्त्रीलिंग विशेषण)
Yad
(यद् - द्कारान्त पुंल्लिंग)
Yad
(यद् - द्कारान्त स्त्रीलिंग)
Yagya
(यज्ञ - अकारान्त पुंल्लिंग)
Yah
(यह - नपुंसकलिंग)
Yah
(यह - पुंल्लिंग)
Yah
(यह - स्त्रीलिंग)
Yatra
(यात्रा - अकारान्त स्त्रीलिंग)
Yoshit
(योषित्)
Yushmad
(युष्मद्)
Yuvati
(युवति - इकारान्त स्त्रीलिंग)
Aakash
(आकाश)
Aap
(आप - पुंल्लिंग)
Aap
(आप - स्त्रीलिंग)
Adas
(अद्स - नपुंसकलिंग सर्वनाम शब्द)
Adas
(अद्स - पुंल्लिंग सर्वनाम शब्द)
Adas
(अद्स - स्त्रीलिंग सर्वनाम शब्द)
जानें कुछ नयी रोचक चीजे भी :